A 445-3 Cāturmāsyaprayoga

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 445/3
Title: Cāturmāsyaprayoga
Dimensions: 24.4 x 10 cm x 54 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1631
Remarks:


Reel No. A 445-3 Inventory No. 4772

Title Cāturmāsyaprayoga

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.4 x 10.0 cm

Folios 6

Lines per Folio 7

Foliation figures in the lower right-hand-margin on the verso

Place of Deposit NAK

Accession No. 5/1631

Manuscript Features

Excerpts

Beginning

❖ tato divasānukrameṇa adhivāṣanakarmma || ||

kṣurakarmmamānakausayāya || snānādi || devārccana || || divānukrameṇa yavodakasnāna[ṃ] ||

ekaviṃśatiyañeṣu vivāheṣu dinān daśe

upanayane trārātraṃ syāt śeṣaṃ sadyaṃ tu kālayet ||

atha yavodakavidhiḥ || (fol. 1r1–3)

End

ācāryadakṣiṇā || || vācana[ṃ] || abhiṣeka[ṃ] || āśir(!)vāda[ḥ] || āyurvvalaṃ vipulam astu sukhaśreyo stu ārogakāmavasudhā(!) tava kīrttr astu śrīr astu dharmmamatir astu ripukṣāyo stu saṃtānavṛddhim †anavāś† cihnasiddhir astu || siddhir astu kriyārambhe [i]tyādi || sukhasarveṣāṃ || || vyāsa(!)likāya || gogrāsādivisarjjanaṃ || pūjācchāyamāḷako || dadhūyāsiṃdūrarakāyāvaneya || sākṣīthāya || || (fol. 6r1–5)

Colophon

iti yavodakavidhi[ḥ] || ||   ||     || śubham astu || || ❁ || || (fol. 6r5)

Microfilm Details

Reel No. A 447/50–448/1

Date of Filming 07-12-1972

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 07-11-2009

Bibliography